Mahālakṣmi Stotram
नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते।
शङ्खचक्रगदाहस्ते महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
namas te ‘stu mahāmāye śrī-pīțhe sura-pūjite
sankha-cakra-gadā-haste mahālakṣmi namo ‘stu te
mahālaksmi namo ‘stu te ॥
नमस्ते गरुडारूढे कोलासुरभयङ्करि।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
namas te garuņārūdhe kolāsura-bhayan-kari |
sarva-pāpa-hare devi mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te Il
सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि।
सर्वदुःखहरे देवि महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
sarva-jne sarva-vara-de sarva-dusta-bhayan-kari।
sarva-duḥkha-hare devi mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te II
सिद्धिबुद्धिप्रदे देवि भुक्तिमुक्तिप्रदायिनि।
मन्त्रमूर्ते सदा देवि महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
siddhi-buddhi-prade devi bhukti-mukti-pradāyini |
mantra-mūrte sadā devi mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te ll
आद्यन्तरहिते देवि आद्यशक्तिमहेश्वरि।
योगजे योगसम्भूते महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
ādyanta-rahite devi ādya-sakti-maheśvari |
yoga-je yoga-sambhūte mahālakṣmi namo ‘stu te
mahālaksmi namo ‘stu te ॥
स्थूलसूक्ष्ममहारौद्रे महाशक्तिमहोदरे।
महापापहरे देवि महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
sthūla-sūkşma-mahāraudre mahāśakti-mahodare |
mahā-pāpa-hare devi mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te ll
पद्मासनस्थिते देवि परब्रह्मस्वरूपिणि।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
padmāsana-sthite devi parabrahma-svarūpiņi |
paramesi jagan-mātar mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te Il
श्वेताम्बरधरे देवि नानालङ्कारभूषिते।
जगत्स्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते
महालक्ष्मि नमोऽस्तु ते॥
śvetāmbara-dhare devi nānālaňkāra-bhūșite 1
jagat-sthite jagan-mātar mahālakṣmi namo ‘stu te
mahālakṣmi namo ‘stu te ll
महालक्ष्म्यष्टकं स्तोत्रं यः पठेद्भक्तिमान्नरः।
सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा
महालक्ष्मि नमोऽस्तु ते॥
mahālakṣmyaştakaṁ stotram yaḥ pațhed bhaktimān naraḥ |
sarva-siddhim avāpnoti rājyaṁ prāpnoti sarva-dā
mahālakṣmi namo ‘stu te II
एककाले पठेन्नित्यं महापापविनाशनम्।
द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः
महालक्ष्मि नमोऽस्तु ते॥
eka-kāle pathen nityaſ mahā-pāpa-vināśanam |
dvi-kālam yaḥ pațhen nityam dhana-dhānya-samanvitaḥ
mahālakṣmi namo ‘stu te II
त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा
महालक्ष्मि नमोऽस्तु ते॥
tri-kālam yaḥ pațhen nityam mahāśatru-vināśanam |
mahālakṣmīr bhaven nityam prasannā vara-dā śubhā
mahālakṣmi namo ‘stu te Il